श्री नवग्रह स्तोत्रम्

Shri Navagraha Stotram Hari Har Haratmak

वेदव्यास जी ने ब्रह्मसूत्र की रचना के साथ-साथ अठारह पुराण तथा उपपुराणों की रचना भी की है। परन्तु मैं यहां उनके द्वारा रचित नवग्रह स्तोत्र का वर्णन करने जा रहा हूँ, जिसके विधिवत् पाठ करने से निकलने वाली ध्वनि तरंगों की ऊर्जा से सभी ग्रहों से आने वाली नकारात्मक ऊर्जा का नाश होता है और सकारात्मक ऊर्जा की प्राप्ति होती है।

॥ अथ् श्री नवग्रह स्तोत्र ॥

जपाकुसुम संकाश काश्यपेयं महदद्युतिम् ।
तमोरिंसर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥१॥
दधिशंखतुषाराभं क्षीरोदार्णव संभवम् ।
नमामि शशिनं सोमं शंभोर्मुकुट भूषणम् ॥२॥
धरणीगर्भ संभूतं विद्युत्कांति समप्रभम् ।
कुमारं शक्तिहस्तं तं मंगलं प्रणाम्यहम् ॥३॥
प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम् ।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥४॥
देवानांच ऋषीनांच गुरुं कांचन सन्निभम् ।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥५॥
हिमकुंद मृणालाभं दैत्यानां परमं गुरुम् ।
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ॥६॥
नीलांजन समाभासं रविपुत्रं यमाग्रजम् ।
छायामार्तंड संभूतं तं नमामि शनैश्चरम् ॥७॥
अर्धकायं महावीर्य चंद्रादित्य विमर्दनम् ।
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ॥८॥
पलाशपुष्पसंकाशं तारकाग्रह मस्तकम् ।
रौद्ररौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥९॥
इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः।
दिवा वा यदि वा रात्री विघ्न शांतिर्भविष्यति ॥१०॥
नरनारी नृपाणांच भवेत् दुःस्वप्ननाशनम् ।
ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम् ॥११॥
ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुदवाः ।
ता सर्वाः प्रशमं यान्ति व्यासोबुते न संशयः ॥१२॥

॥ इति श्री वेद व्यास विरचितम् आदित्यादिनवग्रह स्तोत्रं संपूर्णम् ॥

Shri-Navagraha-Stotram-Hari-Har-Haratmak- श्री नवग्रह स्तोत्रम्

Share this content:

Post Comment

Copyright © 2025 Hari Har Haratmak. All rights reserved.

"enter" 2025 | Powered By SpiceThemes