श्री गणेशम् अष्टोत्तरशतनामावली | श्री गणेश जी के १०८ नाम

श्री गणेश जी के १०८ नाम

(०१) ॐ गजाननाय नमः।
(०२) ॐ गणाध्यक्षाय नमः।
(०३) ॐ विघ्नराजाय नमः।
(०४) ॐ विनायकाय नमः।
(०५) ॐ द्वैमातुराय नमः।
(०६) ॐ द्विमुखाय नमः।
(०७) ॐ प्रमुखाय नमः।
(०८) ॐ सुमुखाय नमः।
(०९) ॐ कृतिने नमः।
(१०) ॐ सुप्रदीपाय नमः।
(११) ॐ सुखनिधये नमः।
(१२) ॐ सुराध्यक्षाय नमः।
(१३) ॐ सुरारिघ्नाय नमः।
(१४) ॐ महागणपतये नमः।
(१५) ॐ मान्याय नमः।
(१६) ॐ महाकालाय नमः।
(१७) ॐ महाबलाय नमः।
(१८) ॐ हेरम्बाय नमः।
(१९) ॐ लम्बजठराय नमः।
(२०) ॐ ह्रस्वग्रीवाय नमः।
(२१) ॐ महोदराय नमः ।
(२२) ॐ मदोत्कटाय नमः।
(२३) ॐ महावीराय नमः ।
(२४) ॐ मन्त्रिणे नमः।
(२५) ॐ मङ्गलस्वराय नमः ।
(२६) ॐ प्रमधाय नमः।
(२७) ॐ प्रथमाय नमः।
(२८) ॐ प्राज्ञाय नमः।
(२९) ॐ विघ्नकर्ते नमः।
(३०) ॐ विघ्नहर्त्रे नमः।
(३१) ॐ विश्वनेत्रे नमः ।
(३२) ॐ विराट्पतये नमः।
(३३) ॐ श्रीपतये नमः।
(३४) ॐ वाक्पतये नमः ।
(३५) ॐ शृङ्गारिणे नमः।
(३६) ॐ अश्रितवत्सलाय नमः।
(३७) ॐ शिवप्रियाय नमः।
(३८) ॐ शीघ्रकारिणे नमः।
(३९) ॐ शाश्वताय नमः ।
(४०) ॐ बलाय नमः।
(४१) ॐ बलोत्थिताय नमः।
(४२) ॐ भवात्मजाय नमः।
(४३) ॐ पुराणपुरुषाय नमः।
(४४) ॐ पूष्णे नमः ।
(४५) ॐ पुष्करोत्षिप्तवारिणे नमः।
(४६) ॐ अग्रगण्याय नमः।
(४७) ॐ अग्रपूज्याय नमः।
(४८) ॐ अग्रगामिने नमः।
(४९) ॐ मन्त्रकृते नमः ।
(५०) ॐ चामीकरप्रभाय नमः।
(५१) ॐ सर्वाय नमः।
(५२) ॐ सर्वोपास्याय नमः।
(५३) ॐ सर्वकर्त्रे नमः ।
(५४) ॐ सर्वनेत्रे नमः।
(५५) ॐ सर्वसिद्धिप्रदाय नमः।
(५६) ॐ सिद्धये नमः।
(५७) ॐ पञ्चहस्ताय नमः।
(५८) ॐ पार्वतीनन्दनाय नमः ।
(५९) ॐ प्रभवे नमः।
(६०) ॐ कुमारगुरवे नमः।
(६१) ॐ अक्षोभ्याय नमः।
(६२) ॐ कुञ्जरासुरभञ्जनाय नमः।
(६३) ॐ प्रमोदाय नमः।
(६४) ॐ मोदकप्रियाय नमः।
(६५) ॐ कान्तिमते नमः।
(६६) ॐ धृतिमते नमः।
(६७) ॐ कामिने नमः।
(६८) ॐ कपित्थपनसप्रियाय नमः।
(६९) ॐ ब्रह्मचारिणे नमः।
(७०) ॐ ब्रह्मरूपिणे नमः ।
(७१) ॐ ब्रह्मविद्यादिदानभुवे नमः।
(७२) ॐ जिष्णवे नमः।
(७३) ॐ विष्णुप्रियाय नमः ।
(७४) ॐ भक्तजीविताय नमः।
(७५) ॐ जितमन्मथाय नमः।
(७६) ॐ ऐश्वर्यकारणाय नमः।
(७७) ॐ ज्यायसे नमः।
(७८) ॐ यक्षकिन्नरसेविताय नमः।
(७९) ॐ गङ्गासुताय नमः।
(८०) ॐ गणाधीशाय नमः।
(८१) ॐ गम्भीरनिनदाय नमः।
(८२) ॐ वटवे नमः।
(८३) ॐ अभीष्टवरदाय नमः।
(८४) ॐ ज्योतिषे नमः।
(८५) ॐ भक्तनिधये नमः।
(८६) ॐ भावगम्याय नमः।
(८७) ॐ मङ्गलप्रदाय नमः ।
(८८) ॐ अव्यक्ताय नमः।
(८९) ॐ अप्राकृतपराक्रमाय नमः।
(९०) ॐ सत्यधर्मिणे नमः।
(९१) ॐ सखये नमः।
(९२) ॐ सरसाम्बुनिधये नमः।
(९३) ॐ महेशाय नमः।
(९४) ॐ दिव्याङ्गाय नमः।
(९५) ॐ मणिकिंकिणीमेखलाय नमः।
(९६) ॐ समस्तदेवतामूर्तये नमः।
(९७) ॐ सहिष्णवे नमः।
(९८) ॐ सततोत्थिताय नमः।
(९९) ॐ विघातकारिणे नमः।
(१००) ॐ विश्वग्दृशे नमः ।
(१०१) ॐ विश्वरक्षाकृते नमः।
(१०२) ॐ कल्याणगुरवे नमः।
(१०३) ॐ उन्मत्तवेषाय नमः।
(१०४) ॐ अपराजिते नमः।
(१०५) ॐ समस्तजगदाधाराय नमः ।
(१०६) ॐ सर्वेश्वर्यप्रदाय नमः।
(१०७) ॐ आक्रान्तचिदचित्प्रभवे नमः ।
(१०८) ॐ श्री विघ्नेश्वराय नमः।

Share this content:

Post Comment

Copyright © 2025 Hari Har Haratmak. All rights reserved.

"enter" 2025 | Powered By SpiceThemes